Original

भगवानुशना चाह श्लोकमत्र विशां पते ।तमिहैकमना राजन्गदतस्त्वं निबोध मे ॥ २ ॥

Segmented

भगवान् उशना च आह श्लोकम् अत्र विशाम् पते तम् इह एकमनाः राजन् गदतः त्वम् निबोध मे

Analysis

Word Lemma Parse
भगवान् भगवत् pos=a,g=m,c=1,n=s
उशना उशनस् pos=n,g=,c=1,n=s
pos=i
आह अह् pos=v,p=3,n=s,l=lit
श्लोकम् श्लोक pos=n,g=m,c=2,n=s
अत्र अत्र pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
इह इह pos=i
एकमनाः एकमनस् pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
गदतः गद् pos=va,g=m,c=6,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s