Original

अभृतानां भवेद्भर्ता भृतानां चान्ववेक्षकः ।नृपतिः सुमुखश्च स्यात्स्मितपूर्वाभिभाषिता ॥ १९ ॥

Segmented

अभृतानाम् भवेद् भर्ता भृतानाम् च अन्ववेक्षकः नृपतिः सु मुखः च स्यात् स्मित-पूर्व-अभिभाषिता

Analysis

Word Lemma Parse
अभृतानाम् अभृत pos=a,g=m,c=6,n=p
भवेद् भू pos=v,p=3,n=s,l=vidhilin
भर्ता भर्तृ pos=n,g=m,c=1,n=s
भृतानाम् भृ pos=va,g=m,c=6,n=p,f=part
pos=i
अन्ववेक्षकः अन्ववेक्षक pos=a,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
सु सु pos=i
मुखः मुख pos=n,g=m,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
स्मित स्मित pos=n,comp=y
पूर्व पूर्व pos=n,comp=y
अभिभाषिता अभिभाषितृ pos=a,g=m,c=1,n=s