Original

कोशस्योपार्जनरतिर्यमवैश्रवणोपमः ।वेत्ता च दशवर्गस्य स्थानवृद्धिक्षयात्मनः ॥ १८ ॥

Segmented

कोशस्य उपार्जन-रतिः यम-वैश्रवण-उपमः वेत्ता च दश-वर्गस्य स्थान-वृद्धि-क्षय-आत्मनः

Analysis

Word Lemma Parse
कोशस्य कोश pos=n,g=m,c=6,n=s
उपार्जन उपार्जन pos=n,comp=y
रतिः रति pos=n,g=m,c=1,n=s
यम यम pos=n,comp=y
वैश्रवण वैश्रवण pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
वेत्ता वेत्तृ pos=a,g=m,c=1,n=s
pos=i
दश दशन् pos=n,comp=y
वर्गस्य वर्ग pos=n,g=m,c=6,n=s
स्थान स्थान pos=n,comp=y
वृद्धि वृद्धि pos=n,comp=y
क्षय क्षय pos=n,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s