Original

द्विट्छिद्रदर्शी नृपतिर्नित्यमेव प्रशस्यते ।त्रिवर्गविदितार्थश्च युक्तचारोपधिश्च यः ॥ १७ ॥

Segmented

द्विः-छिद्र-दर्शी नृपतिः नित्यम् एव प्रशस्यते त्रिवर्ग-विदित-अर्थः च युक्त-चार-उपधिः च यः

Analysis

Word Lemma Parse
द्विः द्विष् pos=a,comp=y
छिद्र छिद्र pos=n,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
एव एव pos=i
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat
त्रिवर्ग त्रिवर्ग pos=n,comp=y
विदित विद् pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
युक्त युज् pos=va,comp=y,f=part
चार चार pos=n,comp=y
उपधिः उपधि pos=n,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s