Original

न विश्वसेच्च नृपतिर्न चात्यर्थं न विश्वसेत् ।षाड्गुण्यगुणदोषांश्च नित्यं बुद्ध्यावलोकयेत् ॥ १६ ॥

Segmented

न विश्वसेत् च नृपतिः न च अत्यर्थम् न विश्वसेत् षाड्गुण्य-गुण-दोषान् च नित्यम् बुद्ध्या अवलोकयेत्

Analysis

Word Lemma Parse
pos=i
विश्वसेत् विश्वस् pos=v,p=3,n=s,l=vidhilin
pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
pos=i
pos=i
अत्यर्थम् अत्यर्थम् pos=i
pos=i
विश्वसेत् विश्वस् pos=v,p=3,n=s,l=vidhilin
षाड्गुण्य षाड्गुण्य pos=n,comp=y
गुण गुण pos=n,comp=y
दोषान् दोष pos=n,g=m,c=2,n=p
pos=i
नित्यम् नित्यम् pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
अवलोकयेत् अवलोकय् pos=v,p=3,n=s,l=vidhilin