Original

त्रय्या संवृतरन्ध्रश्च राजा भवितुमर्हति ।वृजिनस्य नरेन्द्राणां नान्यत्संवरणात्परम् ॥ १४ ॥

Segmented

त्रय्या संवृत-रन्ध्रः च राजा भवितुम् अर्हति वृजिनस्य नरेन्द्राणाम् न अन्यत् संवरणात् परम्

Analysis

Word Lemma Parse
त्रय्या त्रयी pos=n,g=f,c=3,n=s
संवृत संवृ pos=va,comp=y,f=part
रन्ध्रः रन्ध्र pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
भवितुम् भू pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
वृजिनस्य वृजिन pos=n,g=n,c=6,n=s
नरेन्द्राणाम् नरेन्द्र pos=n,g=m,c=6,n=p
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
संवरणात् संवरण pos=n,g=n,c=5,n=s
परम् पर pos=n,g=n,c=1,n=s