Original

न हिंस्यात्परवित्तानि देयं काले च दापयेत् ।विक्रान्तः सत्यवाक्क्षान्तो नृपो न चलते पथः ॥ १२ ॥

Segmented

न हिंस्यात् पर-वित्तानि देयम् काले च दापयेत् विक्रान्तः सत्य-वाच् क्षान्तो नृपो न चलते पथः

Analysis

Word Lemma Parse
pos=i
हिंस्यात् हिंस् pos=v,p=3,n=s,l=vidhilin
पर पर pos=n,comp=y
वित्तानि वित्त pos=n,g=n,c=2,n=p
देयम् दा pos=va,g=n,c=2,n=s,f=krtya
काले काल pos=n,g=m,c=7,n=s
pos=i
दापयेत् दापय् pos=v,p=3,n=s,l=vidhilin
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
सत्य सत्य pos=n,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
क्षान्तो क्षम् pos=va,g=m,c=1,n=s,f=part
नृपो नृप pos=n,g=m,c=1,n=s
pos=i
चलते चल् pos=v,p=3,n=s,l=lat
पथः पथिन् pos=n,g=,c=5,n=s