Original

लोकरञ्जनमेवात्र राज्ञां धर्मः सनातनः ।सत्यस्य रक्षणं चैव व्यवहारस्य चार्जवम् ॥ ११ ॥

Segmented

लोक-रञ्जनम् एव अत्र राज्ञाम् धर्मः सनातनः सत्यस्य रक्षणम् च एव व्यवहारस्य च आर्जवम्

Analysis

Word Lemma Parse
लोक लोक pos=n,comp=y
रञ्जनम् रञ्जन pos=n,g=n,c=1,n=s
एव एव pos=i
अत्र अत्र pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
सत्यस्य सत्य pos=n,g=n,c=6,n=s
रक्षणम् रक्षण pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
व्यवहारस्य व्यवहार pos=n,g=m,c=6,n=s
pos=i
आर्जवम् आर्जव pos=n,g=n,c=1,n=s