Original

ऋषिणोद्दालकेनापि श्वेतकेतुर्महातपाः ।मिथ्या विप्रानुपचरन्संत्यक्तो दयितः सुतः ॥ १० ॥

Segmented

ऋषिणा उद्दालकेन अपि श्वेतकेतुः महा-तपाः मिथ्या विप्रान् उपचरन् संत्यक्तो दयितः सुतः

Analysis

Word Lemma Parse
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
उद्दालकेन उद्दालक pos=n,g=m,c=3,n=s
अपि अपि pos=i
श्वेतकेतुः श्वेतकेतु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
मिथ्या मिथ्या pos=i
विप्रान् विप्र pos=n,g=m,c=2,n=p
उपचरन् उपचर् pos=va,g=m,c=1,n=s,f=part
संत्यक्तो संत्यज् pos=va,g=m,c=1,n=s,f=part
दयितः दयित pos=a,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s