Original

भीष्म उवाच ।नित्योद्युक्तेन वै राज्ञा भवितव्यं युधिष्ठिर ।प्रशाम्यते च राजा हि नारीवोद्यमवर्जितः ॥ १ ॥

Segmented

भीष्म उवाच नित्य-उद्युक्तेन वै राज्ञा भवितव्यम् युधिष्ठिर प्रशाम्यते च राजा हि नारिः इव उद्यम-वर्जितः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नित्य नित्य pos=a,comp=y
उद्युक्तेन उद्युज् pos=va,g=m,c=3,n=s,f=part
वै वै pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
प्रशाम्यते प्रशामय् pos=v,p=3,n=s,l=lat
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
हि हि pos=i
नारिः नारी pos=n,g=f,c=1,n=s
इव इव pos=i
उद्यम उद्यम pos=n,comp=y
वर्जितः वर्जय् pos=va,g=m,c=1,n=s,f=part