Original

आगमश्च परस्त्वत्तः सर्वेषां नः परंतप ।भवन्तं हि परं बुद्धौ वासुदेवोऽभिमन्यते ॥ ९ ॥

Segmented

आगमः च परः त्वत्तः सर्वेषाम् नः परंतप भवन्तम् हि परम् बुद्धौ वासुदेवो ऽभिमन्यते

Analysis

Word Lemma Parse
आगमः आगम pos=n,g=m,c=1,n=s
pos=i
परः पर pos=n,g=m,c=1,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
नः मद् pos=n,g=,c=6,n=p
परंतप परंतप pos=a,g=m,c=8,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
हि हि pos=i
परम् पर pos=n,g=m,c=2,n=s
बुद्धौ बुद्धि pos=n,g=f,c=7,n=s
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
ऽभिमन्यते अभिमन् pos=v,p=3,n=s,l=lat