Original

एते चैवापरे चैव दोषाः प्रादुर्भवन्त्युत ।नृपतौ मार्दवोपेते हर्षुले च युधिष्ठिर ॥ ६० ॥

Segmented

एते च एव अपरे च एव दोषाः प्रादुर्भवन्ति उत नृपतौ मार्दव-उपेते हर्षुले च युधिष्ठिर

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
अपरे अपर pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
दोषाः दोष pos=n,g=m,c=1,n=p
प्रादुर्भवन्ति प्रादुर्भू pos=v,p=3,n=p,l=lat
उत उत pos=i
नृपतौ नृपति pos=n,g=m,c=7,n=s
मार्दव मार्दव pos=n,comp=y
उपेते उपे pos=va,g=m,c=7,n=s,f=part
हर्षुले हर्षुल pos=a,g=m,c=7,n=s
pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s