Original

अत्र वै संप्रमूढे तु धर्मे राजर्षिसेविते ।लोकस्य संस्था न भवेत्सर्वं च व्याकुलं भवेत् ॥ ६ ॥

Segmented

अत्र वै सम्प्रमूढे तु धर्मे राज-ऋषि-सेविते लोकस्य संस्था न भवेत् सर्वम् च व्याकुलम् भवेत्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
वै वै pos=i
सम्प्रमूढे सम्प्रमुह् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
धर्मे धर्म pos=n,g=m,c=7,n=s
राज राजन् pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
सेविते सेव् pos=va,g=m,c=7,n=s,f=part
लोकस्य लोक pos=n,g=m,c=6,n=s
संस्था संस्था pos=n,g=f,c=1,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सर्वम् सर्व pos=n,g=n,c=1,n=s
pos=i
व्याकुलम् व्याकुल pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin