Original

न वृत्त्या परितुष्यन्ति राजदेयं हरन्ति च ।क्रीडितुं तेन चेच्छन्ति ससूत्रेणेव पक्षिणा ।अस्मत्प्रणेयो राजेति लोके चैव वदन्त्युत ॥ ५९ ॥

Segmented

न वृत्त्या परितुष्यन्ति राज-देयम् हरन्ति च क्रीडितुम् तेन च इच्छन्ति स सूत्रेण इव पक्षिणा मद्-प्रणेयः राजा इति लोके च एव वदन्ति उत

Analysis

Word Lemma Parse
pos=i
वृत्त्या वृत्ति pos=n,g=f,c=3,n=s
परितुष्यन्ति परितुष् pos=v,p=3,n=p,l=lat
राज राजन् pos=n,comp=y
देयम् देय pos=n,g=n,c=2,n=s
हरन्ति हृ pos=v,p=3,n=p,l=lat
pos=i
क्रीडितुम् क्रीड् pos=vi
तेन तद् pos=n,g=m,c=3,n=s
pos=i
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
pos=i
सूत्रेण सूत्र pos=n,g=m,c=3,n=s
इव इव pos=i
पक्षिणा पक्षिन् pos=n,g=m,c=3,n=s
मद् मद् pos=n,comp=y
प्रणेयः प्रणी pos=va,g=m,c=1,n=s,f=krtya
राजा राजन् pos=n,g=m,c=1,n=s
इति इति pos=i
लोके लोक pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
वदन्ति वद् pos=v,p=3,n=p,l=lat
उत उत pos=i