Original

विस्रंसयन्ति मन्त्रं च विवृण्वन्ति च दुष्कृतम् ।लीलया चैव कुर्वन्ति सावज्ञास्तस्य शासनम् ।अलंकरणभोज्यं च तथा स्नानानुलेपनम् ॥ ५७ ॥

Segmented

विस्रंसयन्ति मन्त्रम् च विवृण्वन्ति च दुष्कृतम् लीलया च एव कुर्वन्ति स अवज्ञा तस्य शासनम् अलंकरण-भोज्यम् च तथा स्नान-अनुलेपनम्

Analysis

Word Lemma Parse
विस्रंसयन्ति विस्रंसय् pos=v,p=3,n=p,l=lat
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
pos=i
विवृण्वन्ति विवृ pos=v,p=3,n=p,l=lat
pos=i
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s
लीलया लीला pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
pos=i
अवज्ञा अवज्ञा pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
शासनम् शासन pos=n,g=n,c=2,n=s
अलंकरण अलंकरण pos=n,comp=y
भोज्यम् भोज्य pos=n,g=n,c=2,n=s
pos=i
तथा तथा pos=i
स्नान स्नान pos=n,comp=y
अनुलेपनम् अनुलेपन pos=n,g=n,c=2,n=s