Original

इदं ते दुष्करं राजन्निदं ते दुर्विचेष्टितम् ।इत्येवं सुहृदो नाम ब्रुवन्ति परिषद्गताः ॥ ५५ ॥

Segmented

इदम् ते दुष्करम् राजन्न् इदम् ते दुर्विचेष्टितम् इति एवम् सुहृदो नाम ब्रुवन्ति परिषद्-गताः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दुर्विचेष्टितम् दुर्विचेष्टित pos=a,g=n,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
सुहृदो सुहृद् pos=n,g=m,c=1,n=p
नाम नाम pos=i
ब्रुवन्ति ब्रू pos=v,p=3,n=p,l=lat
परिषद् परिषद् pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part