Original

हयं वा दन्तिनं वापि रथं नृपतिसंमतम् ।अधिरोहन्त्यनादृत्य हर्षुले पार्थिवे मृदौ ॥ ५४ ॥

Segmented

हयम् वा दन्तिनम् वा अपि रथम् नृपति-संमतम् अधिरोहन्ति अनादृत्य हर्षुले पार्थिवे मृदौ

Analysis

Word Lemma Parse
हयम् हय pos=n,g=m,c=2,n=s
वा वा pos=i
दन्तिनम् दन्तिन् pos=n,g=m,c=2,n=s
वा वा pos=i
अपि अपि pos=i
रथम् रथ pos=n,g=m,c=2,n=s
नृपति नृपति pos=n,comp=y
संमतम् सम्मन् pos=va,g=m,c=2,n=s,f=part
अधिरोहन्ति अधिरुह् pos=v,p=3,n=p,l=lat
अनादृत्य अनादृत्य pos=i
हर्षुले हर्षुल pos=a,g=m,c=7,n=s
पार्थिवे पार्थिव pos=n,g=m,c=7,n=s
मृदौ मृदु pos=a,g=m,c=7,n=s