Original

वातं च ष्ठीवनं चैव कुर्वते चास्य संनिधौ ।निर्लज्जा नरशार्दूल व्याहरन्ति च तद्वचः ॥ ५३ ॥

Segmented

वातम् च ष्ठीवनम् च एव कुर्वते च अस्य संनिधौ निर्लज्जा नर-शार्दूल व्याहरन्ति च तद्-वचः

Analysis

Word Lemma Parse
वातम् वात pos=n,g=m,c=2,n=s
pos=i
ष्ठीवनम् ष्ठीवन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
कुर्वते कृ pos=v,p=3,n=p,l=lat
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
संनिधौ संनिधि pos=n,g=m,c=7,n=s
निर्लज्जा निर्लज्ज pos=a,g=m,c=1,n=p
नर नर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
व्याहरन्ति व्याहृ pos=v,p=3,n=p,l=lat
pos=i
तद् तद् pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s