Original

यथा हि रश्मयोऽश्वस्य द्विरदस्याङ्कुशो यथा ।नरेन्द्रधर्मो लोकस्य तथा प्रग्रहणं स्मृतम् ॥ ५ ॥

Segmented

यथा हि रश्मयो ऽश्वस्य द्विरदस्य अङ्कुशः यथा नरेन्द्र-धर्मः लोकस्य तथा प्रग्रहणम् स्मृतम्

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
रश्मयो रश्मि pos=n,g=m,c=1,n=p
ऽश्वस्य अश्व pos=n,g=m,c=6,n=s
द्विरदस्य द्विरद pos=n,g=m,c=6,n=s
अङ्कुशः अङ्कुश pos=n,g=m,c=1,n=s
यथा यथा pos=i
नरेन्द्र नरेन्द्र pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
तथा तथा pos=i
प्रग्रहणम् प्रग्रहण pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part