Original

अवमन्यन्ति भर्तारं संहर्षादुपजीविनः ।स्वे स्थाने न च तिष्ठन्ति लङ्घयन्ति हि तद्वचः ॥ ४९ ॥

Segmented

अवमन्यन्ति भर्तारम् संहर्षाद् उपजीविनः स्वे स्थाने न च तिष्ठन्ति लङ्घयन्ति हि तद् वचः

Analysis

Word Lemma Parse
अवमन्यन्ति अवमन् pos=v,p=3,n=p,l=lat
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
संहर्षाद् संहर्ष pos=n,g=m,c=5,n=s
उपजीविनः उपजीविन् pos=a,g=m,c=1,n=p
स्वे स्व pos=a,g=n,c=7,n=s
स्थाने स्थान pos=n,g=n,c=7,n=s
pos=i
pos=i
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
लङ्घयन्ति लङ्घय् pos=v,p=3,n=p,l=lat
हि हि pos=i
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s