Original

परिहासश्च भृत्यैस्ते न नित्यं वदतां वर ।कर्तव्यो राजशार्दूल दोषमत्र हि मे शृणु ॥ ४८ ॥

Segmented

परिहासः च भृत्यैः ते न नित्यम् वदताम् वर कर्तव्यो राज-शार्दूल दोषम् अत्र हि मे शृणु

Analysis

Word Lemma Parse
परिहासः परिहास pos=n,g=m,c=1,n=s
pos=i
भृत्यैः भृत्य pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
pos=i
नित्यम् नित्यम् pos=i
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
कर्तव्यो कृ pos=va,g=m,c=1,n=s,f=krtya
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
दोषम् दोष pos=n,g=m,c=2,n=s
अत्र अत्र pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot