Original

न संत्याज्यं च ते धैर्यं कदाचिदपि पाण्डव ।धीरस्य स्पष्टदण्डस्य न ह्याज्ञा प्रतिहन्यते ॥ ४७ ॥

Segmented

न संत्याज्यम् च ते धैर्यम् कदाचिद् अपि पाण्डव धीरस्य स्पष्ट-दण्डस्य न हि आज्ञा प्रतिहन्यते

Analysis

Word Lemma Parse
pos=i
संत्याज्यम् संत्यज् pos=va,g=n,c=1,n=s,f=krtya
pos=i
ते त्वद् pos=n,g=,c=6,n=s
धैर्यम् धैर्य pos=n,g=n,c=1,n=s
कदाचिद् कदाचिद् pos=i
अपि अपि pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
धीरस्य धीर pos=a,g=m,c=6,n=s
स्पष्ट पश् pos=va,comp=y,f=part
दण्डस्य दण्ड pos=n,g=m,c=6,n=s
pos=i
हि हि pos=i
आज्ञा आज्ञा pos=n,g=f,c=1,n=s
प्रतिहन्यते प्रतिहन् pos=v,p=3,n=s,l=lat