Original

वर्तितव्यं कुरुश्रेष्ठ नित्यं धर्मानुवर्तिना ।स्वं प्रियं समभित्यज्य यद्यल्लोकहितं भवेत् ॥ ४६ ॥

Segmented

वर्तितव्यम् कुरु-श्रेष्ठ नित्यम् धर्म-अनुवर्तिना स्वम् प्रियम् समभित्यज्य यद् यल् लोक-हितम् भवेत्

Analysis

Word Lemma Parse
वर्तितव्यम् वृत् pos=va,g=n,c=1,n=s,f=krtya
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
नित्यम् नित्यम् pos=i
धर्म धर्म pos=n,comp=y
अनुवर्तिना अनुवर्तिन् pos=a,g=m,c=3,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
समभित्यज्य समभित्यज् pos=vi
यद् यद् pos=n,g=n,c=1,n=s
यल् यद् pos=n,g=n,c=1,n=s
लोक लोक pos=n,comp=y
हितम् हित pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin