Original

यथा हि गर्भिणी हित्वा स्वं प्रियं मनसोऽनुगम् ।गर्भस्य हितमाधत्ते तथा राज्ञाप्यसंशयम् ॥ ४५ ॥

Segmented

यथा हि गर्भिणी हित्वा स्वम् प्रियम् मनसो ऽनुगम् गर्भस्य हितम् आधत्ते तथा राज्ञा अपि असंशयम्

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
गर्भिणी गर्भिणी pos=n,g=f,c=1,n=s
हित्वा हा pos=vi
स्वम् स्व pos=a,g=n,c=2,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
मनसो मनस् pos=n,g=n,c=6,n=s
ऽनुगम् अनुग pos=a,g=n,c=2,n=s
गर्भस्य गर्भ pos=n,g=m,c=6,n=s
हितम् हित pos=a,g=n,c=2,n=s
आधत्ते आधा pos=v,p=3,n=s,l=lat
तथा तथा pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
अपि अपि pos=i
असंशयम् असंशयम् pos=i