Original

नित्यं हि व्यसनी लोके परिभूतो भवत्युत ।उद्वेजयति लोकं चाप्यतिद्वेषी महीपतिः ॥ ४३ ॥

Segmented

नित्यम् हि व्यसनी लोके परिभूतो भवति उत उद्वेजयति लोकम् च अपि अति द्वेषी महीपतिः

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
हि हि pos=i
व्यसनी व्यसनिन् pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
परिभूतो परिभू pos=va,g=m,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
उत उत pos=i
उद्वेजयति उद्वेजय् pos=v,p=3,n=s,l=lat
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अति अति pos=i
द्वेषी द्वेषिन् pos=a,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s