Original

व्यसनानि च सर्वाणि त्यजेथा भूरिदक्षिण ।न चैव न प्रयुञ्जीत सङ्गं तु परिवर्जयेत् ॥ ४२ ॥

Segmented

व्यसनानि च सर्वाणि त्यजेथा भूरि-दक्षिण न च एव न प्रयुञ्जीत सङ्गम् तु परिवर्जयेत्

Analysis

Word Lemma Parse
व्यसनानि व्यसन pos=n,g=n,c=2,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
त्यजेथा त्यज् pos=v,p=2,n=s,l=vidhilin
भूरि भूरि pos=n,comp=y
दक्षिण दक्षिणा pos=n,g=m,c=8,n=s
pos=i
pos=i
एव एव pos=i
pos=i
प्रयुञ्जीत प्रयुज् pos=v,p=3,n=s,l=vidhilin
सङ्गम् सङ्ग pos=n,g=m,c=2,n=s
तु तु pos=i
परिवर्जयेत् परिवर्जय् pos=v,p=3,n=s,l=vidhilin