Original

प्रत्यक्षेणानुमानेन तथौपम्योपदेशतः ।परीक्ष्यास्ते महाराज स्वे परे चैव सर्वदा ॥ ४१ ॥

Segmented

प्रत्यक्षेन अनुमानेन तथा औपम्य-उपदेशात् परीक्ः ते महा-राज स्वे परे च एव सर्वदा

Analysis

Word Lemma Parse
प्रत्यक्षेन प्रत्यक्ष pos=n,g=n,c=3,n=s
अनुमानेन अनुमान pos=n,g=n,c=3,n=s
तथा तथा pos=i
औपम्य औपम्य pos=n,comp=y
उपदेशात् उपदेश pos=n,g=m,c=5,n=s
परीक्ः परीक्ष् pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
स्वे स्व pos=a,g=m,c=1,n=p
परे पर pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सर्वदा सर्वदा pos=i