Original

तस्मान्नैव मृदुर्नित्यं तीक्ष्णो वापि भवेन्नृपः ।वसन्तेऽर्क इव श्रीमान्न शीतो न च घर्मदः ॥ ४० ॥

Segmented

तस्मात् न एव मृदुः नित्यम् तीक्ष्णो वा अपि भवेत् नृपः वसन्ते ऽर्क इव श्रीमान् न शीतो न च घर्म-दः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
pos=i
एव एव pos=i
मृदुः मृदु pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
तीक्ष्णो तीक्ष्ण pos=a,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
नृपः नृप pos=n,g=m,c=1,n=s
वसन्ते वसन्त pos=n,g=m,c=7,n=s
ऽर्क अर्क pos=n,g=m,c=1,n=s
इव इव pos=i
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
pos=i
शीतो शीत pos=a,g=m,c=1,n=s
pos=i
pos=i
घर्म घर्म pos=n,comp=y
दः pos=a,g=m,c=1,n=s