Original

त्रिवर्गोऽत्र समासक्तो राजधर्मेषु कौरव ।मोक्षधर्मश्च विस्पष्टः सकलोऽत्र समाहितः ॥ ४ ॥

Segmented

त्रिवर्गो ऽत्र समासक्तो राज-धर्मेषु कौरव मोक्ष-धर्मः च विस्पष्टः सकलो ऽत्र समाहितः

Analysis

Word Lemma Parse
त्रिवर्गो त्रिवर्ग pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
समासक्तो समासञ्ज् pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
धर्मेषु धर्म pos=n,g=m,c=7,n=p
कौरव कौरव pos=n,g=m,c=8,n=s
मोक्ष मोक्ष pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
विस्पष्टः विस्पष्ट pos=a,g=m,c=1,n=s
सकलो सकल pos=a,g=m,c=1,n=s
ऽत्र अत्र pos=i
समाहितः समाधा pos=va,g=m,c=1,n=s,f=part