Original

क्षममाणं नृपं नित्यं नीचः परिभवेज्जनः ।हस्तियन्ता गजस्येव शिर एवारुरुक्षति ॥ ३९ ॥

Segmented

क्षममाणम् नृपम् नित्यम् नीचः परिभवेत् जनः हस्ति-यन्ता गजस्य इव शिर एव आरुरुक्षति

Analysis

Word Lemma Parse
क्षममाणम् क्षम् pos=va,g=m,c=2,n=s,f=part
नृपम् नृप pos=n,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
नीचः नीच pos=a,g=m,c=1,n=s
परिभवेत् परिभू pos=v,p=3,n=s,l=vidhilin
जनः जन pos=n,g=m,c=1,n=s
हस्ति हस्तिन् pos=n,comp=y
यन्ता यन्तृ pos=n,g=m,c=1,n=s
गजस्य गज pos=n,g=m,c=6,n=s
इव इव pos=i
शिर शिरस् pos=n,g=n,c=2,n=s
एव एव pos=i
आरुरुक्षति आरुरुक्ष् pos=v,p=3,n=s,l=lat