Original

बार्हस्पत्ये च शास्त्रे वै श्लोका विनियताः पुरा ।अस्मिन्नर्थे महाराज तन्मे निगदतः शृणु ॥ ३८ ॥

Segmented

बार्हस्पत्ये च शास्त्रे वै श्लोका विनियताः पुरा

Analysis

Word Lemma Parse
बार्हस्पत्ये बार्हस्पत्य pos=a,g=n,c=7,n=s
pos=i
शास्त्रे शास्त्र pos=n,g=n,c=7,n=s
वै वै pos=i
श्लोका श्लोक pos=n,g=m,c=1,n=p
विनियताः विनियम् pos=va,g=m,c=1,n=p,f=part
पुरा पुरा pos=i