Original

तस्मान्नित्यं दया कार्या चातुर्वर्ण्ये विपश्चिता ।धर्मात्मा सत्यवाक्चैव राजा रञ्जयति प्रजाः ॥ ३६ ॥

Segmented

तस्मात् नित्यम् दया कार्या चातुर्वर्ण्ये विपश्चिता धर्म-आत्मा सत्य-वाच् च एव राजा रञ्जयति प्रजाः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
नित्यम् नित्यम् pos=i
दया दया pos=n,g=f,c=1,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
चातुर्वर्ण्ये चातुर्वर्ण्य pos=n,g=n,c=7,n=s
विपश्चिता विपश्चित् pos=a,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
राजा राजन् pos=n,g=m,c=1,n=s
रञ्जयति रञ्जय् pos=v,p=3,n=s,l=lat
प्रजाः प्रजा pos=n,g=f,c=2,n=p