Original

दुर्गेषु च महाराज षट्सु ये शास्त्रनिश्चिताः ।सर्वेषु तेषु मन्यन्ते नरदुर्गं सुदुस्तरम् ॥ ३५ ॥

Segmented

दुर्गेषु च महा-राज षट्सु ये शास्त्र-निश्चिताः सर्वेषु तेषु मन्यन्ते नर-दुर्गम् सु दुस्तरम्

Analysis

Word Lemma Parse
दुर्गेषु दुर्ग pos=n,g=n,c=7,n=p
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
षट्सु षष् pos=n,g=n,c=7,n=p
ये यद् pos=n,g=m,c=1,n=p
शास्त्र शास्त्र pos=n,comp=y
निश्चिताः निश्चि pos=va,g=m,c=1,n=p,f=part
सर्वेषु सर्व pos=n,g=n,c=7,n=p
तेषु तद् pos=n,g=n,c=7,n=p
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
नर नर pos=n,comp=y
दुर्गम् दुर्ग pos=n,g=n,c=1,n=s
सु सु pos=i
दुस्तरम् दुस्तर pos=a,g=n,c=1,n=s