Original

दयिताश्च नरास्ते स्युर्नित्यं पुरुषसत्तम ।न कोशः परमो ह्यन्यो राज्ञां पुरुषसंचयात् ॥ ३४ ॥

Segmented

दयिताः च नराः ते स्युः नित्यम् पुरुष-सत्तम न कोशः परमो हि अन्यः राज्ञाम् पुरुष-संचयात्

Analysis

Word Lemma Parse
दयिताः दयित pos=a,g=m,c=1,n=p
pos=i
नराः नर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
नित्यम् नित्यम् pos=i
पुरुष पुरुष pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
pos=i
कोशः कोश pos=n,g=m,c=1,n=s
परमो परम pos=a,g=m,c=1,n=s
हि हि pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
पुरुष पुरुष pos=n,comp=y
संचयात् संचय pos=n,g=m,c=5,n=s