Original

राजद्विष्टे च विप्रस्य विषयान्ते विसर्जनम् ।विधीयते न शारीरं भयमेषां कदाचन ॥ ३३ ॥

Segmented

राज-द्विष्टे च विप्रस्य विषय-अन्ते विसर्जनम् विधीयते न शारीरम् भयम् एषाम् कदाचन

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
द्विष्टे द्विष् pos=va,g=m,c=7,n=s,f=part
pos=i
विप्रस्य विप्र pos=n,g=m,c=6,n=s
विषय विषय pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
विसर्जनम् विसर्जन pos=n,g=n,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
pos=i
शारीरम् शारीर pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
कदाचन कदाचन pos=i