Original

अभिशस्तमपि ह्येषां कृपायीत विशां पते ।ब्रह्मघ्ने गुरुतल्पे च भ्रूणहत्ये तथैव च ॥ ३२ ॥

Segmented

अभिशस्तम् अपि हि एषाम् कृपायीत विशाम् पते ब्रह्म-घ्ने गुरुतल्पे च भ्रूण-हत्ये तथा एव च

Analysis

Word Lemma Parse
अभिशस्तम् अभिशंस् pos=va,g=m,c=2,n=s,f=part
अपि अपि pos=i
हि हि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
कृपायीत कृपाय् pos=v,p=3,n=s,l=vidhilin
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
घ्ने घ्न pos=a,g=m,c=7,n=s
गुरुतल्पे गुरुतल्प pos=n,g=m,c=7,n=s
pos=i
भ्रूण भ्रूण pos=n,comp=y
हत्ये हत्या pos=n,g=m,c=7,n=s
तथा तथा pos=i
एव एव pos=i
pos=i