Original

एवं चैव नरश्रेष्ठ रक्ष्या एव द्विजातयः ।स्वपराद्धानपि हि तान्विषयान्ते समुत्सृजेत् ॥ ३१ ॥

Segmented

एवम् च एव नर-श्रेष्ठ रक्ष्या एव द्विजातयः सु अपराद्धान् अपि हि तान् विषय-अन्ते समुत्सृजेत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
pos=i
एव एव pos=i
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
रक्ष्या रक्ष् pos=va,g=m,c=1,n=p,f=krtya
एव एव pos=i
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p
सु सु pos=i
अपराद्धान् अपराध् pos=va,g=m,c=2,n=p,f=part
अपि अपि pos=i
हि हि pos=i
तान् तद् pos=n,g=m,c=2,n=p
विषय विषय pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
समुत्सृजेत् समुत्सृज् pos=v,p=3,n=s,l=vidhilin