Original

विनश्यमानं धर्मं हि यो रक्षति स धर्मवित् ।न तेन भ्रूणहा स स्यान्मन्युस्तं मनुमृच्छति ॥ ३० ॥

Segmented

विनश्यमानम् धर्मम् हि यो रक्षति स धर्म-विद् न तेन भ्रूण-हा स स्यात् मन्युः तम् मनुम् ऋच्छति

Analysis

Word Lemma Parse
विनश्यमानम् विनश् pos=va,g=m,c=2,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
हि हि pos=i
यो यद् pos=n,g=m,c=1,n=s
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
pos=i
तेन तद् pos=n,g=m,c=3,n=s
भ्रूण भ्रूण pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मन्युः मन्यु pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
मनुम् मनु pos=n,g=m,c=2,n=s
ऋच्छति ऋछ् pos=v,p=3,n=s,l=lat