Original

श्लोकौ चोशनसा गीतौ पुरा तात महर्षिणा ।तौ निबोध महाप्राज्ञ त्वमेकाग्रमना नृप ॥ २८ ॥

Segmented

श्लोकौ च उशनसा गीतौ पुरा तात महा-ऋषिणा तौ निबोध महा-प्राज्ञैः त्वम् एकाग्र-मनाः नृप

Analysis

Word Lemma Parse
श्लोकौ श्लोक pos=n,g=m,c=1,n=d
pos=i
उशनसा उशनस् pos=n,g=m,c=3,n=s
गीतौ गा pos=va,g=m,c=1,n=d,f=part
पुरा पुरा pos=i
तात तात pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
तौ तद् pos=n,g=m,c=2,n=d
निबोध निबुध् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एकाग्र एकाग्र pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s