Original

एवं चैव नरव्याघ्र लोकतन्त्रविघातकाः ।निग्राह्या एव सततं बाहुभ्यां ये स्युरीदृशाः ॥ २७ ॥

Segmented

एवम् च एव नर-व्याघ्र लोक-तन्त्र-विघातकाः निग्राह्या एव सततम् बाहुभ्याम् ये स्युः ईदृशाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
pos=i
एव एव pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
लोक लोक pos=n,comp=y
तन्त्र तन्त्र pos=n,comp=y
विघातकाः विघातक pos=a,g=m,c=1,n=p
निग्राह्या निग्रह् pos=va,g=m,c=1,n=p,f=krtya
एव एव pos=i
सततम् सततम् pos=i
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
ये यद् pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
ईदृशाः ईदृश pos=a,g=m,c=1,n=p