Original

एतज्ज्ञात्वा महाराज नमस्या एव ते द्विजाः ।भौमं ब्रह्म द्विजश्रेष्ठा धारयन्ति शमान्विताः ॥ २६ ॥

Segmented

एतत् ज्ञात्वा महा-राज नमस्या एव ते द्विजाः भौमम् ब्रह्म द्विजश्रेष्ठा धारयन्ति शम-अन्विताः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नमस्या नमस्य pos=a,g=m,c=1,n=p
एव एव pos=i
ते त्वद् pos=n,g=,c=4,n=s
द्विजाः द्विज pos=n,g=m,c=1,n=p
भौमम् भौम pos=a,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
द्विजश्रेष्ठा द्विजश्रेष्ठ pos=n,g=m,c=1,n=p
धारयन्ति धारय् pos=v,p=3,n=p,l=lat
शम शम pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p