Original

अयो हन्ति यदाश्मानमग्निश्चापोऽभिपद्यते ।ब्रह्म च क्षत्रियो द्वेष्टि तदा सीदन्ति ते त्रयः ॥ २५ ॥

Segmented

अयो हन्ति यदा अश्मानम् अग्निः च अपः ऽभिपद्यते ब्रह्म च क्षत्रियो द्वेष्टि तदा सीदन्ति ते त्रयः

Analysis

Word Lemma Parse
अयो अयस् pos=n,g=n,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
यदा यदा pos=i
अश्मानम् अश्मन् pos=n,g=m,c=2,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
अपः अप् pos=n,g=m,c=2,n=p
ऽभिपद्यते अभिपद् pos=v,p=3,n=s,l=lat
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
pos=i
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
द्वेष्टि द्विष् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
सीदन्ति सद् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p