Original

मनुना चापि राजेन्द्र गीतौ श्लोकौ महात्मना ।धर्मेषु स्वेषु कौरव्य हृदि तौ कर्तुमर्हसि ॥ २३ ॥

Segmented

मनुना च अपि राज-इन्द्र गीतौ श्लोकौ महात्मना धर्मेषु स्वेषु कौरव्य हृदि तौ कर्तुम् अर्हसि

Analysis

Word Lemma Parse
मनुना मनु pos=n,g=m,c=3,n=s
pos=i
अपि अपि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
गीतौ गा pos=va,g=m,c=1,n=d,f=part
श्लोकौ श्लोक pos=n,g=m,c=1,n=d
महात्मना महात्मन् pos=a,g=m,c=3,n=s
धर्मेषु धर्म pos=n,g=m,c=7,n=p
स्वेषु स्व pos=a,g=m,c=7,n=p
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
तौ तद् pos=n,g=m,c=2,n=d
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat