Original

अदण्ड्याश्चैव ते नित्यं विप्राः स्युर्ददतां वर ।भूतमेतत्परं लोके ब्राह्मणा नाम भारत ॥ २२ ॥

Segmented

अदण्ड्याः च एव ते नित्यम् विप्राः स्युः ददताम् वर भूतम् एतत् परम् लोके ब्राह्मणा नाम भारत

Analysis

Word Lemma Parse
अदण्ड्याः अदण्ड्य pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=4,n=s
नित्यम् नित्यम् pos=i
विप्राः विप्र pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
ददताम् दा pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
भूतम् भू pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
नाम नाम pos=i
भारत भारत pos=n,g=m,c=8,n=s