Original

मृदुर्हि राजा सततं लङ्घ्यो भवति सर्वशः ।तीक्ष्णाच्चोद्विजते लोकस्तस्मादुभयमाचर ॥ २१ ॥

Segmented

मृदुः हि राजा सततम् लङ्घ्यो भवति सर्वशः तीक्ष्णात् च उद्विजते लोकः तस्मात् उभयम् आचर

Analysis

Word Lemma Parse
मृदुः मृदु pos=a,g=m,c=1,n=s
हि हि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
लङ्घ्यो लङ्घ् pos=va,g=m,c=1,n=s,f=krtya
भवति भू pos=v,p=3,n=s,l=lat
सर्वशः सर्वशस् pos=i
तीक्ष्णात् तीक्ष्ण pos=a,g=m,c=5,n=s
pos=i
उद्विजते उद्विज् pos=v,p=3,n=s,l=lat
लोकः लोक pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
उभयम् उभय pos=a,g=n,c=2,n=s
आचर आचर् pos=v,p=2,n=s,l=lot