Original

आर्जवं सर्वकार्येषु श्रयेथाः कुरुनन्दन ।पुनर्नयविचारेण त्रयीसंवरणेन च ॥ २० ॥

Segmented

आर्जवम् सर्व-कार्येषु श्रयेथाः कुरु-नन्दन पुनः नय-विचारेन त्रयी-संवरणेन च

Analysis

Word Lemma Parse
आर्जवम् आर्जव pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
कार्येषु कार्य pos=n,g=n,c=7,n=p
श्रयेथाः श्रि pos=v,p=2,n=s,l=vidhilin
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
नय नय pos=n,comp=y
विचारेन विचार pos=n,g=m,c=3,n=s
त्रयी त्रयी pos=n,comp=y
संवरणेन संवरण pos=n,g=n,c=3,n=s
pos=i