Original

गुणवाञ्शीलवान्दान्तो मृदुर्धर्म्यो जितेन्द्रियः ।सुदर्शः स्थूललक्ष्यश्च न भ्रश्येत सदा श्रियः ॥ १९ ॥

Segmented

गुणवाञ् शीलवान् दान्तो मृदुः धर्म्यो जित-इन्द्रियः सु दर्शः स्थूललक्ष्यः च न भ्रश्येत सदा श्रियः

Analysis

Word Lemma Parse
गुणवाञ् गुणवत् pos=a,g=m,c=1,n=s
शीलवान् शीलवत् pos=a,g=m,c=1,n=s
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
मृदुः मृदु pos=a,g=m,c=1,n=s
धर्म्यो धर्म्य pos=a,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
सु सु pos=i
दर्शः दर्श pos=n,g=m,c=1,n=s
स्थूललक्ष्यः स्थूललक्ष्य pos=a,g=m,c=1,n=s
pos=i
pos=i
भ्रश्येत भ्रंश् pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
श्रियः श्री pos=n,g=f,c=5,n=s