Original

ऋषीणामपि राजेन्द्र सत्यमेव परं धनम् ।तथा राज्ञः परं सत्यान्नान्यद्विश्वासकारणम् ॥ १८ ॥

Segmented

ऋषीणाम् अपि राज-इन्द्र सत्यम् एव परम् धनम् तथा राज्ञः परम् सत्यात् न अन्यत् विश्वास-कारणम्

Analysis

Word Lemma Parse
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
अपि अपि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
एव एव pos=i
परम् पर pos=n,g=n,c=1,n=s
धनम् धन pos=n,g=n,c=1,n=s
तथा तथा pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
परम् पर pos=n,g=n,c=1,n=s
सत्यात् सत्य pos=n,g=n,c=5,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
विश्वास विश्वास pos=n,comp=y
कारणम् कारण pos=n,g=n,c=1,n=s