Original

न हि सत्यादृते किंचिद्राज्ञां वै सिद्धिकारणम् ।सत्ये हि राजा निरतः प्रेत्य चेह च नन्दति ॥ १७ ॥

Segmented

न हि सत्याद् ऋते किंचिद् राज्ञाम् वै सिद्धि-कारणम् सत्ये हि राजा निरतः प्रेत्य च इह च नन्दति

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
सत्याद् सत्य pos=n,g=n,c=5,n=s
ऋते ऋते pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
वै वै pos=i
सिद्धि सिद्धि pos=n,comp=y
कारणम् कारण pos=n,g=n,c=1,n=s
सत्ये सत्य pos=n,g=n,c=7,n=s
हि हि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
निरतः निरत pos=a,g=m,c=1,n=s
प्रेत्य प्रे pos=vi
pos=i
इह इह pos=i
pos=i
नन्दति नन्द् pos=v,p=3,n=s,l=lat