Original

विपन्ने च समारम्भे संतापं मा स्म वै कृथाः ।घटते विनयस्तात राज्ञामेष नयः परः ॥ १६ ॥

Segmented

विपन्ने च समारम्भे संतापम् मा स्म वै कृथाः घटते विनयः तात राज्ञाम् एष नयः परः

Analysis

Word Lemma Parse
विपन्ने विपद् pos=va,g=m,c=7,n=s,f=part
pos=i
समारम्भे समारम्भ pos=n,g=m,c=7,n=s
संतापम् संताप pos=n,g=m,c=2,n=s
मा मा pos=i
स्म स्म pos=i
वै वै pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
घटते घट् pos=v,p=3,n=s,l=lat
विनयः विनय pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
नयः नय pos=n,g=m,c=1,n=s
परः पर pos=n,g=m,c=1,n=s